B 153-5 Śaktisaṅgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 153/5
Title: Śaktisaṅgamatantra
Dimensions: 30 x 12 cm x 60 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/283
Remarks: kh.1, up to Kāmadhenvādiyoga; B 153/3-5=
Reel No. B 153-5 Inventory No. 59347
Title Śaktisaṃgamatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 144a, no. 5340
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 30.0 x 12.0 cm
Folios 60
Lines per Folio 11
Foliation figures in the middle right-hand margin of the verso, figures in the middle left-hand margin is incorrect
Place of Deposit NAK
Accession No. 1/283
Manuscript Features
MS contains the chapter prathamakhaṇḍaḥ of the śaktisaṃgamatantra
Foliation in the middle left-hand margin of the verso may relate to the entire foliation of the four main chapters khaṇḍa.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya ||
ādinātha uvāca ||
kāli kāli mahākālapriye dakṣiṇakālike |
kādihādimatādhīśe ṣaṣṭhī(!)siddhipradarśa(!)ni |
sabrahmarūpiṇi śive rahasyaṃ mayi kathyatāṃ |
pūrvvaṃ saūcitaṃ devi na mahyaṃ kathitaṃ tvayā |
tanme kathaya deveśi yadi me karuṇā tava || ||
kāly uvāca ||
rahasyaṃ sarvvagopyaṃ yat tadeva kathyate śṛṇu | (fol. 1v1–3)
End
bālām ānīya capalāṃ maithunānandamānasāṃ |
yonau cakraṃ svaliṃgan tu saṃkocadravyalepataḥ ||
likhitvā viparītāṃ tāṃ japaṃ kuryād adhaḥ śive ||
yoniṃ sarvvānte svamukhe, pūrvvavat kramam ācaret ||
tatratya lihanād(!) eva mukhād uccāryate ca yat ||
tad eva satyaṃ bhavati, proktaṃ sparśa (!) kim icchasi || (fol. 60v5–7)
Colophon
|| iti śrīmadakṣobhyatārāsaṃvāde śaktisaṃgamatantrarāje prathamakhaṃḍe kāmadhenvādiyoge viṃśaḥ paṭalaḥ samāptaḥ || 20 || || śubham astu || ||
śrībhavāṇī(!)śaṃkarābhyāṃ namaḥ || || (fol. 60v7–8)
Microfilm Details
Reel No. B 153/5
Date of Filming 07-11-1971
Exposures 63
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 14-08-2008
Bibliography